Declension table of ?yaśoyuta

Deva

NeuterSingularDualPlural
Nominativeyaśoyutam yaśoyute yaśoyutāni
Vocativeyaśoyuta yaśoyute yaśoyutāni
Accusativeyaśoyutam yaśoyute yaśoyutāni
Instrumentalyaśoyutena yaśoyutābhyām yaśoyutaiḥ
Dativeyaśoyutāya yaśoyutābhyām yaśoyutebhyaḥ
Ablativeyaśoyutāt yaśoyutābhyām yaśoyutebhyaḥ
Genitiveyaśoyutasya yaśoyutayoḥ yaśoyutānām
Locativeyaśoyute yaśoyutayoḥ yaśoyuteṣu

Compound yaśoyuta -

Adverb -yaśoyutam -yaśoyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria