Declension table of ?yaśoviśāla

Deva

NeuterSingularDualPlural
Nominativeyaśoviśālam yaśoviśāle yaśoviśālāni
Vocativeyaśoviśāla yaśoviśāle yaśoviśālāni
Accusativeyaśoviśālam yaśoviśāle yaśoviśālāni
Instrumentalyaśoviśālena yaśoviśālābhyām yaśoviśālaiḥ
Dativeyaśoviśālāya yaśoviśālābhyām yaśoviśālebhyaḥ
Ablativeyaśoviśālāt yaśoviśālābhyām yaśoviśālebhyaḥ
Genitiveyaśoviśālasya yaśoviśālayoḥ yaśoviśālānām
Locativeyaśoviśāle yaśoviśālayoḥ yaśoviśāleṣu

Compound yaśoviśāla -

Adverb -yaśoviśālam -yaśoviśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria