Declension table of ?yaśoviśāla

Deva

MasculineSingularDualPlural
Nominativeyaśoviśālaḥ yaśoviśālau yaśoviśālāḥ
Vocativeyaśoviśāla yaśoviśālau yaśoviśālāḥ
Accusativeyaśoviśālam yaśoviśālau yaśoviśālān
Instrumentalyaśoviśālena yaśoviśālābhyām yaśoviśālaiḥ yaśoviśālebhiḥ
Dativeyaśoviśālāya yaśoviśālābhyām yaśoviśālebhyaḥ
Ablativeyaśoviśālāt yaśoviśālābhyām yaśoviśālebhyaḥ
Genitiveyaśoviśālasya yaśoviśālayoḥ yaśoviśālānām
Locativeyaśoviśāle yaśoviśālayoḥ yaśoviśāleṣu

Compound yaśoviśāla -

Adverb -yaśoviśālam -yaśoviśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria