Declension table of ?yaśovartman

Deva

NeuterSingularDualPlural
Nominativeyaśovartma yaśovartmanī yaśovartmāni
Vocativeyaśovartman yaśovartma yaśovartmanī yaśovartmāni
Accusativeyaśovartma yaśovartmanī yaśovartmāni
Instrumentalyaśovartmanā yaśovartmabhyām yaśovartmabhiḥ
Dativeyaśovartmane yaśovartmabhyām yaśovartmabhyaḥ
Ablativeyaśovartmanaḥ yaśovartmabhyām yaśovartmabhyaḥ
Genitiveyaśovartmanaḥ yaśovartmanoḥ yaśovartmanām
Locativeyaśovartmani yaśovartmanoḥ yaśovartmasu

Compound yaśovartma -

Adverb -yaśovartma -yaśovartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria