Declension table of ?yaśomedhāsamanvita

Deva

NeuterSingularDualPlural
Nominativeyaśomedhāsamanvitam yaśomedhāsamanvite yaśomedhāsamanvitāni
Vocativeyaśomedhāsamanvita yaśomedhāsamanvite yaśomedhāsamanvitāni
Accusativeyaśomedhāsamanvitam yaśomedhāsamanvite yaśomedhāsamanvitāni
Instrumentalyaśomedhāsamanvitena yaśomedhāsamanvitābhyām yaśomedhāsamanvitaiḥ
Dativeyaśomedhāsamanvitāya yaśomedhāsamanvitābhyām yaśomedhāsamanvitebhyaḥ
Ablativeyaśomedhāsamanvitāt yaśomedhāsamanvitābhyām yaśomedhāsamanvitebhyaḥ
Genitiveyaśomedhāsamanvitasya yaśomedhāsamanvitayoḥ yaśomedhāsamanvitānām
Locativeyaśomedhāsamanvite yaśomedhāsamanvitayoḥ yaśomedhāsamanviteṣu

Compound yaśomedhāsamanvita -

Adverb -yaśomedhāsamanvitam -yaśomedhāsamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria