Declension table of ?yaśomaṅgalastotra

Deva

NeuterSingularDualPlural
Nominativeyaśomaṅgalastotram yaśomaṅgalastotre yaśomaṅgalastotrāṇi
Vocativeyaśomaṅgalastotra yaśomaṅgalastotre yaśomaṅgalastotrāṇi
Accusativeyaśomaṅgalastotram yaśomaṅgalastotre yaśomaṅgalastotrāṇi
Instrumentalyaśomaṅgalastotreṇa yaśomaṅgalastotrābhyām yaśomaṅgalastotraiḥ
Dativeyaśomaṅgalastotrāya yaśomaṅgalastotrābhyām yaśomaṅgalastotrebhyaḥ
Ablativeyaśomaṅgalastotrāt yaśomaṅgalastotrābhyām yaśomaṅgalastotrebhyaḥ
Genitiveyaśomaṅgalastotrasya yaśomaṅgalastotrayoḥ yaśomaṅgalastotrāṇām
Locativeyaśomaṅgalastotre yaśomaṅgalastotrayoḥ yaśomaṅgalastotreṣu

Compound yaśomaṅgalastotra -

Adverb -yaśomaṅgalastotram -yaśomaṅgalastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria