Declension table of ?yaśomādhava

Deva

MasculineSingularDualPlural
Nominativeyaśomādhavaḥ yaśomādhavau yaśomādhavāḥ
Vocativeyaśomādhava yaśomādhavau yaśomādhavāḥ
Accusativeyaśomādhavam yaśomādhavau yaśomādhavān
Instrumentalyaśomādhavena yaśomādhavābhyām yaśomādhavaiḥ yaśomādhavebhiḥ
Dativeyaśomādhavāya yaśomādhavābhyām yaśomādhavebhyaḥ
Ablativeyaśomādhavāt yaśomādhavābhyām yaśomādhavebhyaḥ
Genitiveyaśomādhavasya yaśomādhavayoḥ yaśomādhavānām
Locativeyaśomādhave yaśomādhavayoḥ yaśomādhaveṣu

Compound yaśomādhava -

Adverb -yaśomādhavam -yaśomādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria