Declension table of ?yaśogopi

Deva

MasculineSingularDualPlural
Nominativeyaśogopiḥ yaśogopī yaśogopayaḥ
Vocativeyaśogope yaśogopī yaśogopayaḥ
Accusativeyaśogopim yaśogopī yaśogopīn
Instrumentalyaśogopinā yaśogopibhyām yaśogopibhiḥ
Dativeyaśogopaye yaśogopibhyām yaśogopibhyaḥ
Ablativeyaśogopeḥ yaśogopibhyām yaśogopibhyaḥ
Genitiveyaśogopeḥ yaśogopyoḥ yaśogopīnām
Locativeyaśogopau yaśogopyoḥ yaśogopiṣu

Compound yaśogopi -

Adverb -yaśogopi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria