Declension table of ?yaśodatta

Deva

MasculineSingularDualPlural
Nominativeyaśodattaḥ yaśodattau yaśodattāḥ
Vocativeyaśodatta yaśodattau yaśodattāḥ
Accusativeyaśodattam yaśodattau yaśodattān
Instrumentalyaśodattena yaśodattābhyām yaśodattaiḥ yaśodattebhiḥ
Dativeyaśodattāya yaśodattābhyām yaśodattebhyaḥ
Ablativeyaśodattāt yaśodattābhyām yaśodattebhyaḥ
Genitiveyaśodattasya yaśodattayoḥ yaśodattānām
Locativeyaśodatte yaśodattayoḥ yaśodatteṣu

Compound yaśodatta -

Adverb -yaśodattam -yaśodattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria