Declension table of ?yaśodarpaṇikā

Deva

FeminineSingularDualPlural
Nominativeyaśodarpaṇikā yaśodarpaṇike yaśodarpaṇikāḥ
Vocativeyaśodarpaṇike yaśodarpaṇike yaśodarpaṇikāḥ
Accusativeyaśodarpaṇikām yaśodarpaṇike yaśodarpaṇikāḥ
Instrumentalyaśodarpaṇikayā yaśodarpaṇikābhyām yaśodarpaṇikābhiḥ
Dativeyaśodarpaṇikāyai yaśodarpaṇikābhyām yaśodarpaṇikābhyaḥ
Ablativeyaśodarpaṇikāyāḥ yaśodarpaṇikābhyām yaśodarpaṇikābhyaḥ
Genitiveyaśodarpaṇikāyāḥ yaśodarpaṇikayoḥ yaśodarpaṇikānām
Locativeyaśodarpaṇikāyām yaśodarpaṇikayoḥ yaśodarpaṇikāsu

Adverb -yaśodarpaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria