Declension table of ?yaśodāsuta

Deva

MasculineSingularDualPlural
Nominativeyaśodāsutaḥ yaśodāsutau yaśodāsutāḥ
Vocativeyaśodāsuta yaśodāsutau yaśodāsutāḥ
Accusativeyaśodāsutam yaśodāsutau yaśodāsutān
Instrumentalyaśodāsutena yaśodāsutābhyām yaśodāsutaiḥ yaśodāsutebhiḥ
Dativeyaśodāsutāya yaśodāsutābhyām yaśodāsutebhyaḥ
Ablativeyaśodāsutāt yaśodāsutābhyām yaśodāsutebhyaḥ
Genitiveyaśodāsutasya yaśodāsutayoḥ yaśodāsutānām
Locativeyaśodāsute yaśodāsutayoḥ yaśodāsuteṣu

Compound yaśodāsuta -

Adverb -yaśodāsutam -yaśodāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria