Declension table of ?yaśodānandana

Deva

MasculineSingularDualPlural
Nominativeyaśodānandanaḥ yaśodānandanau yaśodānandanāḥ
Vocativeyaśodānandana yaśodānandanau yaśodānandanāḥ
Accusativeyaśodānandanam yaśodānandanau yaśodānandanān
Instrumentalyaśodānandanena yaśodānandanābhyām yaśodānandanaiḥ yaśodānandanebhiḥ
Dativeyaśodānandanāya yaśodānandanābhyām yaśodānandanebhyaḥ
Ablativeyaśodānandanāt yaśodānandanābhyām yaśodānandanebhyaḥ
Genitiveyaśodānandanasya yaśodānandanayoḥ yaśodānandanānām
Locativeyaśodānandane yaśodānandanayoḥ yaśodānandaneṣu

Compound yaśodānandana -

Adverb -yaśodānandanam -yaśodānandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria