Declension table of ?yaśodāgarbhasambhūtā

Deva

FeminineSingularDualPlural
Nominativeyaśodāgarbhasambhūtā yaśodāgarbhasambhūte yaśodāgarbhasambhūtāḥ
Vocativeyaśodāgarbhasambhūte yaśodāgarbhasambhūte yaśodāgarbhasambhūtāḥ
Accusativeyaśodāgarbhasambhūtām yaśodāgarbhasambhūte yaśodāgarbhasambhūtāḥ
Instrumentalyaśodāgarbhasambhūtayā yaśodāgarbhasambhūtābhyām yaśodāgarbhasambhūtābhiḥ
Dativeyaśodāgarbhasambhūtāyai yaśodāgarbhasambhūtābhyām yaśodāgarbhasambhūtābhyaḥ
Ablativeyaśodāgarbhasambhūtāyāḥ yaśodāgarbhasambhūtābhyām yaśodāgarbhasambhūtābhyaḥ
Genitiveyaśodāgarbhasambhūtāyāḥ yaśodāgarbhasambhūtayoḥ yaśodāgarbhasambhūtānām
Locativeyaśodāgarbhasambhūtāyām yaśodāgarbhasambhūtayoḥ yaśodāgarbhasambhūtāsu

Adverb -yaśodāgarbhasambhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria