Declension table of ?yaśobhagyā

Deva

FeminineSingularDualPlural
Nominativeyaśobhagyā yaśobhagye yaśobhagyāḥ
Vocativeyaśobhagye yaśobhagye yaśobhagyāḥ
Accusativeyaśobhagyām yaśobhagye yaśobhagyāḥ
Instrumentalyaśobhagyayā yaśobhagyābhyām yaśobhagyābhiḥ
Dativeyaśobhagyāyai yaśobhagyābhyām yaśobhagyābhyaḥ
Ablativeyaśobhagyāyāḥ yaśobhagyābhyām yaśobhagyābhyaḥ
Genitiveyaśobhagyāyāḥ yaśobhagyayoḥ yaśobhagyānām
Locativeyaśobhagyāyām yaśobhagyayoḥ yaśobhagyāsu

Adverb -yaśobhagyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria