Declension table of ?yaśobhagya

Deva

NeuterSingularDualPlural
Nominativeyaśobhagyam yaśobhagye yaśobhagyāni
Vocativeyaśobhagya yaśobhagye yaśobhagyāni
Accusativeyaśobhagyam yaśobhagye yaśobhagyāni
Instrumentalyaśobhagyena yaśobhagyābhyām yaśobhagyaiḥ
Dativeyaśobhagyāya yaśobhagyābhyām yaśobhagyebhyaḥ
Ablativeyaśobhagyāt yaśobhagyābhyām yaśobhagyebhyaḥ
Genitiveyaśobhagyasya yaśobhagyayoḥ yaśobhagyānām
Locativeyaśobhagye yaśobhagyayoḥ yaśobhagyeṣu

Compound yaśobhagya -

Adverb -yaśobhagyam -yaśobhagyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria