Declension table of ?yaśobhagin

Deva

NeuterSingularDualPlural
Nominativeyaśobhagi yaśobhaginī yaśobhagīni
Vocativeyaśobhagin yaśobhagi yaśobhaginī yaśobhagīni
Accusativeyaśobhagi yaśobhaginī yaśobhagīni
Instrumentalyaśobhaginā yaśobhagibhyām yaśobhagibhiḥ
Dativeyaśobhagine yaśobhagibhyām yaśobhagibhyaḥ
Ablativeyaśobhaginaḥ yaśobhagibhyām yaśobhagibhyaḥ
Genitiveyaśobhaginaḥ yaśobhaginoḥ yaśobhaginām
Locativeyaśobhagini yaśobhaginoḥ yaśobhagiṣu

Compound yaśobhagi -

Adverb -yaśobhagi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria