Declension table of ?yaśobhagīna

Deva

NeuterSingularDualPlural
Nominativeyaśobhagīnam yaśobhagīne yaśobhagīnāni
Vocativeyaśobhagīna yaśobhagīne yaśobhagīnāni
Accusativeyaśobhagīnam yaśobhagīne yaśobhagīnāni
Instrumentalyaśobhagīnena yaśobhagīnābhyām yaśobhagīnaiḥ
Dativeyaśobhagīnāya yaśobhagīnābhyām yaśobhagīnebhyaḥ
Ablativeyaśobhagīnāt yaśobhagīnābhyām yaśobhagīnebhyaḥ
Genitiveyaśobhagīnasya yaśobhagīnayoḥ yaśobhagīnānām
Locativeyaśobhagīne yaśobhagīnayoḥ yaśobhagīneṣu

Compound yaśobhagīna -

Adverb -yaśobhagīnam -yaśobhagīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria