Declension table of ?yaśaskarasvāmin

Deva

MasculineSingularDualPlural
Nominativeyaśaskarasvāmī yaśaskarasvāminau yaśaskarasvāminaḥ
Vocativeyaśaskarasvāmin yaśaskarasvāminau yaśaskarasvāminaḥ
Accusativeyaśaskarasvāminam yaśaskarasvāminau yaśaskarasvāminaḥ
Instrumentalyaśaskarasvāminā yaśaskarasvāmibhyām yaśaskarasvāmibhiḥ
Dativeyaśaskarasvāmine yaśaskarasvāmibhyām yaśaskarasvāmibhyaḥ
Ablativeyaśaskarasvāminaḥ yaśaskarasvāmibhyām yaśaskarasvāmibhyaḥ
Genitiveyaśaskarasvāminaḥ yaśaskarasvāminoḥ yaśaskarasvāminām
Locativeyaśaskarasvāmini yaśaskarasvāminoḥ yaśaskarasvāmiṣu

Compound yaśaskarasvāmi -

Adverb -yaśaskarasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria