Declension table of ?yaśaskāma

Deva

MasculineSingularDualPlural
Nominativeyaśaskāmaḥ yaśaskāmau yaśaskāmāḥ
Vocativeyaśaskāma yaśaskāmau yaśaskāmāḥ
Accusativeyaśaskāmam yaśaskāmau yaśaskāmān
Instrumentalyaśaskāmena yaśaskāmābhyām yaśaskāmaiḥ yaśaskāmebhiḥ
Dativeyaśaskāmāya yaśaskāmābhyām yaśaskāmebhyaḥ
Ablativeyaśaskāmāt yaśaskāmābhyām yaśaskāmebhyaḥ
Genitiveyaśaskāmasya yaśaskāmayoḥ yaśaskāmānām
Locativeyaśaskāme yaśaskāmayoḥ yaśaskāmeṣu

Compound yaśaskāma -

Adverb -yaśaskāmam -yaśaskāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria