Declension table of ?yaśada

Deva

NeuterSingularDualPlural
Nominativeyaśadam yaśade yaśadāni
Vocativeyaśada yaśade yaśadāni
Accusativeyaśadam yaśade yaśadāni
Instrumentalyaśadena yaśadābhyām yaśadaiḥ
Dativeyaśadāya yaśadābhyām yaśadebhyaḥ
Ablativeyaśadāt yaśadābhyām yaśadebhyaḥ
Genitiveyaśadasya yaśadayoḥ yaśadānām
Locativeyaśade yaśadayoḥ yaśadeṣu

Compound yaśada -

Adverb -yaśadam -yaśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria