Declension table of ?yaśaḥśeṣībhūtā

Deva

FeminineSingularDualPlural
Nominativeyaśaḥśeṣībhūtā yaśaḥśeṣībhūte yaśaḥśeṣībhūtāḥ
Vocativeyaśaḥśeṣībhūte yaśaḥśeṣībhūte yaśaḥśeṣībhūtāḥ
Accusativeyaśaḥśeṣībhūtām yaśaḥśeṣībhūte yaśaḥśeṣībhūtāḥ
Instrumentalyaśaḥśeṣībhūtayā yaśaḥśeṣībhūtābhyām yaśaḥśeṣībhūtābhiḥ
Dativeyaśaḥśeṣībhūtāyai yaśaḥśeṣībhūtābhyām yaśaḥśeṣībhūtābhyaḥ
Ablativeyaśaḥśeṣībhūtāyāḥ yaśaḥśeṣībhūtābhyām yaśaḥśeṣībhūtābhyaḥ
Genitiveyaśaḥśeṣībhūtāyāḥ yaśaḥśeṣībhūtayoḥ yaśaḥśeṣībhūtānām
Locativeyaśaḥśeṣībhūtāyām yaśaḥśeṣībhūtayoḥ yaśaḥśeṣībhūtāsu

Adverb -yaśaḥśeṣībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria