Declension table of ?yaśaḥśeṣībhūta

Deva

NeuterSingularDualPlural
Nominativeyaśaḥśeṣībhūtam yaśaḥśeṣībhūte yaśaḥśeṣībhūtāni
Vocativeyaśaḥśeṣībhūta yaśaḥśeṣībhūte yaśaḥśeṣībhūtāni
Accusativeyaśaḥśeṣībhūtam yaśaḥśeṣībhūte yaśaḥśeṣībhūtāni
Instrumentalyaśaḥśeṣībhūtena yaśaḥśeṣībhūtābhyām yaśaḥśeṣībhūtaiḥ
Dativeyaśaḥśeṣībhūtāya yaśaḥśeṣībhūtābhyām yaśaḥśeṣībhūtebhyaḥ
Ablativeyaśaḥśeṣībhūtāt yaśaḥśeṣībhūtābhyām yaśaḥśeṣībhūtebhyaḥ
Genitiveyaśaḥśeṣībhūtasya yaśaḥśeṣībhūtayoḥ yaśaḥśeṣībhūtānām
Locativeyaśaḥśeṣībhūte yaśaḥśeṣībhūtayoḥ yaśaḥśeṣībhūteṣu

Compound yaśaḥśeṣībhūta -

Adverb -yaśaḥśeṣībhūtam -yaśaḥśeṣībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria