Declension table of ?yaśaḥśeṣībhūta

Deva

MasculineSingularDualPlural
Nominativeyaśaḥśeṣībhūtaḥ yaśaḥśeṣībhūtau yaśaḥśeṣībhūtāḥ
Vocativeyaśaḥśeṣībhūta yaśaḥśeṣībhūtau yaśaḥśeṣībhūtāḥ
Accusativeyaśaḥśeṣībhūtam yaśaḥśeṣībhūtau yaśaḥśeṣībhūtān
Instrumentalyaśaḥśeṣībhūtena yaśaḥśeṣībhūtābhyām yaśaḥśeṣībhūtaiḥ yaśaḥśeṣībhūtebhiḥ
Dativeyaśaḥśeṣībhūtāya yaśaḥśeṣībhūtābhyām yaśaḥśeṣībhūtebhyaḥ
Ablativeyaśaḥśeṣībhūtāt yaśaḥśeṣībhūtābhyām yaśaḥśeṣībhūtebhyaḥ
Genitiveyaśaḥśeṣībhūtasya yaśaḥśeṣībhūtayoḥ yaśaḥśeṣībhūtānām
Locativeyaśaḥśeṣībhūte yaśaḥśeṣībhūtayoḥ yaśaḥśeṣībhūteṣu

Compound yaśaḥśeṣībhūta -

Adverb -yaśaḥśeṣībhūtam -yaśaḥśeṣībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria