Declension table of ?yaśaḥśeṣā

Deva

FeminineSingularDualPlural
Nominativeyaśaḥśeṣā yaśaḥśeṣe yaśaḥśeṣāḥ
Vocativeyaśaḥśeṣe yaśaḥśeṣe yaśaḥśeṣāḥ
Accusativeyaśaḥśeṣām yaśaḥśeṣe yaśaḥśeṣāḥ
Instrumentalyaśaḥśeṣayā yaśaḥśeṣābhyām yaśaḥśeṣābhiḥ
Dativeyaśaḥśeṣāyai yaśaḥśeṣābhyām yaśaḥśeṣābhyaḥ
Ablativeyaśaḥśeṣāyāḥ yaśaḥśeṣābhyām yaśaḥśeṣābhyaḥ
Genitiveyaśaḥśeṣāyāḥ yaśaḥśeṣayoḥ yaśaḥśeṣāṇām
Locativeyaśaḥśeṣāyām yaśaḥśeṣayoḥ yaśaḥśeṣāsu

Adverb -yaśaḥśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria