Declension table of ?yaśaḥśeṣa

Deva

NeuterSingularDualPlural
Nominativeyaśaḥśeṣam yaśaḥśeṣe yaśaḥśeṣāṇi
Vocativeyaśaḥśeṣa yaśaḥśeṣe yaśaḥśeṣāṇi
Accusativeyaśaḥśeṣam yaśaḥśeṣe yaśaḥśeṣāṇi
Instrumentalyaśaḥśeṣeṇa yaśaḥśeṣābhyām yaśaḥśeṣaiḥ
Dativeyaśaḥśeṣāya yaśaḥśeṣābhyām yaśaḥśeṣebhyaḥ
Ablativeyaśaḥśeṣāt yaśaḥśeṣābhyām yaśaḥśeṣebhyaḥ
Genitiveyaśaḥśeṣasya yaśaḥśeṣayoḥ yaśaḥśeṣāṇām
Locativeyaśaḥśeṣe yaśaḥśeṣayoḥ yaśaḥśeṣeṣu

Compound yaśaḥśeṣa -

Adverb -yaśaḥśeṣam -yaśaḥśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria