Declension table of ?yaśaḥśarīra

Deva

NeuterSingularDualPlural
Nominativeyaśaḥśarīram yaśaḥśarīre yaśaḥśarīrāṇi
Vocativeyaśaḥśarīra yaśaḥśarīre yaśaḥśarīrāṇi
Accusativeyaśaḥśarīram yaśaḥśarīre yaśaḥśarīrāṇi
Instrumentalyaśaḥśarīreṇa yaśaḥśarīrābhyām yaśaḥśarīraiḥ
Dativeyaśaḥśarīrāya yaśaḥśarīrābhyām yaśaḥśarīrebhyaḥ
Ablativeyaśaḥśarīrāt yaśaḥśarīrābhyām yaśaḥśarīrebhyaḥ
Genitiveyaśaḥśarīrasya yaśaḥśarīrayoḥ yaśaḥśarīrāṇām
Locativeyaśaḥśarīre yaśaḥśarīrayoḥ yaśaḥśarīreṣu

Compound yaśaḥśarīra -

Adverb -yaśaḥśarīram -yaśaḥśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria