Declension table of ?yaśaḥpāla

Deva

MasculineSingularDualPlural
Nominativeyaśaḥpālaḥ yaśaḥpālau yaśaḥpālāḥ
Vocativeyaśaḥpāla yaśaḥpālau yaśaḥpālāḥ
Accusativeyaśaḥpālam yaśaḥpālau yaśaḥpālān
Instrumentalyaśaḥpālena yaśaḥpālābhyām yaśaḥpālaiḥ yaśaḥpālebhiḥ
Dativeyaśaḥpālāya yaśaḥpālābhyām yaśaḥpālebhyaḥ
Ablativeyaśaḥpālāt yaśaḥpālābhyām yaśaḥpālebhyaḥ
Genitiveyaśaḥpālasya yaśaḥpālayoḥ yaśaḥpālānām
Locativeyaśaḥpāle yaśaḥpālayoḥ yaśaḥpāleṣu

Compound yaśaḥpāla -

Adverb -yaśaḥpālam -yaśaḥpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria