Declension table of ?yaśaḥpaṭaha

Deva

MasculineSingularDualPlural
Nominativeyaśaḥpaṭahaḥ yaśaḥpaṭahau yaśaḥpaṭahāḥ
Vocativeyaśaḥpaṭaha yaśaḥpaṭahau yaśaḥpaṭahāḥ
Accusativeyaśaḥpaṭaham yaśaḥpaṭahau yaśaḥpaṭahān
Instrumentalyaśaḥpaṭahena yaśaḥpaṭahābhyām yaśaḥpaṭahaiḥ yaśaḥpaṭahebhiḥ
Dativeyaśaḥpaṭahāya yaśaḥpaṭahābhyām yaśaḥpaṭahebhyaḥ
Ablativeyaśaḥpaṭahāt yaśaḥpaṭahābhyām yaśaḥpaṭahebhyaḥ
Genitiveyaśaḥpaṭahasya yaśaḥpaṭahayoḥ yaśaḥpaṭahānām
Locativeyaśaḥpaṭahe yaśaḥpaṭahayoḥ yaśaḥpaṭaheṣu

Compound yaśaḥpaṭaha -

Adverb -yaśaḥpaṭaham -yaśaḥpaṭahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria