Declension table of ?yaśaḥkhaṇḍin

Deva

MasculineSingularDualPlural
Nominativeyaśaḥkhaṇḍī yaśaḥkhaṇḍinau yaśaḥkhaṇḍinaḥ
Vocativeyaśaḥkhaṇḍin yaśaḥkhaṇḍinau yaśaḥkhaṇḍinaḥ
Accusativeyaśaḥkhaṇḍinam yaśaḥkhaṇḍinau yaśaḥkhaṇḍinaḥ
Instrumentalyaśaḥkhaṇḍinā yaśaḥkhaṇḍibhyām yaśaḥkhaṇḍibhiḥ
Dativeyaśaḥkhaṇḍine yaśaḥkhaṇḍibhyām yaśaḥkhaṇḍibhyaḥ
Ablativeyaśaḥkhaṇḍinaḥ yaśaḥkhaṇḍibhyām yaśaḥkhaṇḍibhyaḥ
Genitiveyaśaḥkhaṇḍinaḥ yaśaḥkhaṇḍinoḥ yaśaḥkhaṇḍinām
Locativeyaśaḥkhaṇḍini yaśaḥkhaṇḍinoḥ yaśaḥkhaṇḍiṣu

Compound yaśaḥkhaṇḍi -

Adverb -yaśaḥkhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria