Declension table of ?yaśaḥkāya

Deva

MasculineSingularDualPlural
Nominativeyaśaḥkāyaḥ yaśaḥkāyau yaśaḥkāyāḥ
Vocativeyaśaḥkāya yaśaḥkāyau yaśaḥkāyāḥ
Accusativeyaśaḥkāyam yaśaḥkāyau yaśaḥkāyān
Instrumentalyaśaḥkāyena yaśaḥkāyābhyām yaśaḥkāyaiḥ yaśaḥkāyebhiḥ
Dativeyaśaḥkāyāya yaśaḥkāyābhyām yaśaḥkāyebhyaḥ
Ablativeyaśaḥkāyāt yaśaḥkāyābhyām yaśaḥkāyebhyaḥ
Genitiveyaśaḥkāyasya yaśaḥkāyayoḥ yaśaḥkāyānām
Locativeyaśaḥkāye yaśaḥkāyayoḥ yaśaḥkāyeṣu

Compound yaśaḥkāya -

Adverb -yaśaḥkāyam -yaśaḥkāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria