Declension table of ?yayātipatana

Deva

NeuterSingularDualPlural
Nominativeyayātipatanam yayātipatane yayātipatanāni
Vocativeyayātipatana yayātipatane yayātipatanāni
Accusativeyayātipatanam yayātipatane yayātipatanāni
Instrumentalyayātipatanena yayātipatanābhyām yayātipatanaiḥ
Dativeyayātipatanāya yayātipatanābhyām yayātipatanebhyaḥ
Ablativeyayātipatanāt yayātipatanābhyām yayātipatanebhyaḥ
Genitiveyayātipatanasya yayātipatanayoḥ yayātipatanānām
Locativeyayātipatane yayātipatanayoḥ yayātipataneṣu

Compound yayātipatana -

Adverb -yayātipatanam -yayātipatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria