Declension table of ?yavila

Deva

NeuterSingularDualPlural
Nominativeyavilam yavile yavilāni
Vocativeyavila yavile yavilāni
Accusativeyavilam yavile yavilāni
Instrumentalyavilena yavilābhyām yavilaiḥ
Dativeyavilāya yavilābhyām yavilebhyaḥ
Ablativeyavilāt yavilābhyām yavilebhyaḥ
Genitiveyavilasya yavilayoḥ yavilānām
Locativeyavile yavilayoḥ yavileṣu

Compound yavila -

Adverb -yavilam -yavilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria