Declension table of ?yavila

Deva

MasculineSingularDualPlural
Nominativeyavilaḥ yavilau yavilāḥ
Vocativeyavila yavilau yavilāḥ
Accusativeyavilam yavilau yavilān
Instrumentalyavilena yavilābhyām yavilaiḥ yavilebhiḥ
Dativeyavilāya yavilābhyām yavilebhyaḥ
Ablativeyavilāt yavilābhyām yavilebhyaḥ
Genitiveyavilasya yavilayoḥ yavilānām
Locativeyavile yavilayoḥ yavileṣu

Compound yavila -

Adverb -yavilam -yavilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria