Declension table of ?yaviṣṭhya

Deva

NeuterSingularDualPlural
Nominativeyaviṣṭhyam yaviṣṭhye yaviṣṭhyāni
Vocativeyaviṣṭhya yaviṣṭhye yaviṣṭhyāni
Accusativeyaviṣṭhyam yaviṣṭhye yaviṣṭhyāni
Instrumentalyaviṣṭhyena yaviṣṭhyābhyām yaviṣṭhyaiḥ
Dativeyaviṣṭhyāya yaviṣṭhyābhyām yaviṣṭhyebhyaḥ
Ablativeyaviṣṭhyāt yaviṣṭhyābhyām yaviṣṭhyebhyaḥ
Genitiveyaviṣṭhyasya yaviṣṭhyayoḥ yaviṣṭhyānām
Locativeyaviṣṭhye yaviṣṭhyayoḥ yaviṣṭhyeṣu

Compound yaviṣṭhya -

Adverb -yaviṣṭhyam -yaviṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria