Declension table of ?yaviṣṭhya

Deva

MasculineSingularDualPlural
Nominativeyaviṣṭhyaḥ yaviṣṭhyau yaviṣṭhyāḥ
Vocativeyaviṣṭhya yaviṣṭhyau yaviṣṭhyāḥ
Accusativeyaviṣṭhyam yaviṣṭhyau yaviṣṭhyān
Instrumentalyaviṣṭhyena yaviṣṭhyābhyām yaviṣṭhyaiḥ yaviṣṭhyebhiḥ
Dativeyaviṣṭhyāya yaviṣṭhyābhyām yaviṣṭhyebhyaḥ
Ablativeyaviṣṭhyāt yaviṣṭhyābhyām yaviṣṭhyebhyaḥ
Genitiveyaviṣṭhyasya yaviṣṭhyayoḥ yaviṣṭhyānām
Locativeyaviṣṭhye yaviṣṭhyayoḥ yaviṣṭhyeṣu

Compound yaviṣṭhya -

Adverb -yaviṣṭhyam -yaviṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria