Declension table of ?yaviṣṭhavatā

Deva

FeminineSingularDualPlural
Nominativeyaviṣṭhavatā yaviṣṭhavate yaviṣṭhavatāḥ
Vocativeyaviṣṭhavate yaviṣṭhavate yaviṣṭhavatāḥ
Accusativeyaviṣṭhavatām yaviṣṭhavate yaviṣṭhavatāḥ
Instrumentalyaviṣṭhavatayā yaviṣṭhavatābhyām yaviṣṭhavatābhiḥ
Dativeyaviṣṭhavatāyai yaviṣṭhavatābhyām yaviṣṭhavatābhyaḥ
Ablativeyaviṣṭhavatāyāḥ yaviṣṭhavatābhyām yaviṣṭhavatābhyaḥ
Genitiveyaviṣṭhavatāyāḥ yaviṣṭhavatayoḥ yaviṣṭhavatānām
Locativeyaviṣṭhavatāyām yaviṣṭhavatayoḥ yaviṣṭhavatāsu

Adverb -yaviṣṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria