Declension table of ?yavaśūkaja

Deva

MasculineSingularDualPlural
Nominativeyavaśūkajaḥ yavaśūkajau yavaśūkajāḥ
Vocativeyavaśūkaja yavaśūkajau yavaśūkajāḥ
Accusativeyavaśūkajam yavaśūkajau yavaśūkajān
Instrumentalyavaśūkajena yavaśūkajābhyām yavaśūkajaiḥ yavaśūkajebhiḥ
Dativeyavaśūkajāya yavaśūkajābhyām yavaśūkajebhyaḥ
Ablativeyavaśūkajāt yavaśūkajābhyām yavaśūkajebhyaḥ
Genitiveyavaśūkajasya yavaśūkajayoḥ yavaśūkajānām
Locativeyavaśūkaje yavaśūkajayoḥ yavaśūkajeṣu

Compound yavaśūkaja -

Adverb -yavaśūkajam -yavaśūkajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria