Declension table of ?yavayu

Deva

NeuterSingularDualPlural
Nominativeyavayu yavayunī yavayūni
Vocativeyavayu yavayunī yavayūni
Accusativeyavayu yavayunī yavayūni
Instrumentalyavayunā yavayubhyām yavayubhiḥ
Dativeyavayune yavayubhyām yavayubhyaḥ
Ablativeyavayunaḥ yavayubhyām yavayubhyaḥ
Genitiveyavayunaḥ yavayunoḥ yavayūnām
Locativeyavayuni yavayunoḥ yavayuṣu

Compound yavayu -

Adverb -yavayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria