Declension table of ?yavayāvan

Deva

MasculineSingularDualPlural
Nominativeyavayāvā yavayāvānau yavayāvānaḥ
Vocativeyavayāvan yavayāvānau yavayāvānaḥ
Accusativeyavayāvānam yavayāvānau yavayāvnaḥ
Instrumentalyavayāvnā yavayāvabhyām yavayāvabhiḥ
Dativeyavayāvne yavayāvabhyām yavayāvabhyaḥ
Ablativeyavayāvnaḥ yavayāvabhyām yavayāvabhyaḥ
Genitiveyavayāvnaḥ yavayāvnoḥ yavayāvnām
Locativeyavayāvni yavayāvani yavayāvnoḥ yavayāvasu

Compound yavayāva -

Adverb -yavayāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria