Declension table of ?yavasaprathamā

Deva

FeminineSingularDualPlural
Nominativeyavasaprathamā yavasaprathame yavasaprathamāḥ
Vocativeyavasaprathame yavasaprathame yavasaprathamāḥ
Accusativeyavasaprathamām yavasaprathame yavasaprathamāḥ
Instrumentalyavasaprathamayā yavasaprathamābhyām yavasaprathamābhiḥ
Dativeyavasaprathamāyai yavasaprathamābhyām yavasaprathamābhyaḥ
Ablativeyavasaprathamāyāḥ yavasaprathamābhyām yavasaprathamābhyaḥ
Genitiveyavasaprathamāyāḥ yavasaprathamayoḥ yavasaprathamānām
Locativeyavasaprathamāyām yavasaprathamayoḥ yavasaprathamāsu

Adverb -yavasaprathamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria