Declension table of ?yavasaprathama

Deva

NeuterSingularDualPlural
Nominativeyavasaprathamam yavasaprathame yavasaprathamāni
Vocativeyavasaprathama yavasaprathame yavasaprathamāni
Accusativeyavasaprathamam yavasaprathame yavasaprathamāni
Instrumentalyavasaprathamena yavasaprathamābhyām yavasaprathamaiḥ
Dativeyavasaprathamāya yavasaprathamābhyām yavasaprathamebhyaḥ
Ablativeyavasaprathamāt yavasaprathamābhyām yavasaprathamebhyaḥ
Genitiveyavasaprathamasya yavasaprathamayoḥ yavasaprathamānām
Locativeyavasaprathame yavasaprathamayoḥ yavasaprathameṣu

Compound yavasaprathama -

Adverb -yavasaprathamam -yavasaprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria