Declension table of ?yavasaprathama

Deva

MasculineSingularDualPlural
Nominativeyavasaprathamaḥ yavasaprathamau yavasaprathamāḥ
Vocativeyavasaprathama yavasaprathamau yavasaprathamāḥ
Accusativeyavasaprathamam yavasaprathamau yavasaprathamān
Instrumentalyavasaprathamena yavasaprathamābhyām yavasaprathamaiḥ yavasaprathamebhiḥ
Dativeyavasaprathamāya yavasaprathamābhyām yavasaprathamebhyaḥ
Ablativeyavasaprathamāt yavasaprathamābhyām yavasaprathamebhyaḥ
Genitiveyavasaprathamasya yavasaprathamayoḥ yavasaprathamānām
Locativeyavasaprathame yavasaprathamayoḥ yavasaprathameṣu

Compound yavasaprathama -

Adverb -yavasaprathamam -yavasaprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria