Declension table of ?yavasāhva

Deva

MasculineSingularDualPlural
Nominativeyavasāhvaḥ yavasāhvau yavasāhvāḥ
Vocativeyavasāhva yavasāhvau yavasāhvāḥ
Accusativeyavasāhvam yavasāhvau yavasāhvān
Instrumentalyavasāhvena yavasāhvābhyām yavasāhvaiḥ yavasāhvebhiḥ
Dativeyavasāhvāya yavasāhvābhyām yavasāhvebhyaḥ
Ablativeyavasāhvāt yavasāhvābhyām yavasāhvebhyaḥ
Genitiveyavasāhvasya yavasāhvayoḥ yavasāhvānām
Locativeyavasāhve yavasāhvayoḥ yavasāhveṣu

Compound yavasāhva -

Adverb -yavasāhvam -yavasāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria