Declension table of ?yavapiṣṭa

Deva

NeuterSingularDualPlural
Nominativeyavapiṣṭam yavapiṣṭe yavapiṣṭāni
Vocativeyavapiṣṭa yavapiṣṭe yavapiṣṭāni
Accusativeyavapiṣṭam yavapiṣṭe yavapiṣṭāni
Instrumentalyavapiṣṭena yavapiṣṭābhyām yavapiṣṭaiḥ
Dativeyavapiṣṭāya yavapiṣṭābhyām yavapiṣṭebhyaḥ
Ablativeyavapiṣṭāt yavapiṣṭābhyām yavapiṣṭebhyaḥ
Genitiveyavapiṣṭasya yavapiṣṭayoḥ yavapiṣṭānām
Locativeyavapiṣṭe yavapiṣṭayoḥ yavapiṣṭeṣu

Compound yavapiṣṭa -

Adverb -yavapiṣṭam -yavapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria