Declension table of ?yavaphala

Deva

MasculineSingularDualPlural
Nominativeyavaphalaḥ yavaphalau yavaphalāḥ
Vocativeyavaphala yavaphalau yavaphalāḥ
Accusativeyavaphalam yavaphalau yavaphalān
Instrumentalyavaphalena yavaphalābhyām yavaphalaiḥ yavaphalebhiḥ
Dativeyavaphalāya yavaphalābhyām yavaphalebhyaḥ
Ablativeyavaphalāt yavaphalābhyām yavaphalebhyaḥ
Genitiveyavaphalasya yavaphalayoḥ yavaphalānām
Locativeyavaphale yavaphalayoḥ yavaphaleṣu

Compound yavaphala -

Adverb -yavaphalam -yavaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria