Declension table of ?yavaneṣṭa

Deva

MasculineSingularDualPlural
Nominativeyavaneṣṭaḥ yavaneṣṭau yavaneṣṭāḥ
Vocativeyavaneṣṭa yavaneṣṭau yavaneṣṭāḥ
Accusativeyavaneṣṭam yavaneṣṭau yavaneṣṭān
Instrumentalyavaneṣṭena yavaneṣṭābhyām yavaneṣṭaiḥ yavaneṣṭebhiḥ
Dativeyavaneṣṭāya yavaneṣṭābhyām yavaneṣṭebhyaḥ
Ablativeyavaneṣṭāt yavaneṣṭābhyām yavaneṣṭebhyaḥ
Genitiveyavaneṣṭasya yavaneṣṭayoḥ yavaneṣṭānām
Locativeyavaneṣṭe yavaneṣṭayoḥ yavaneṣṭeṣu

Compound yavaneṣṭa -

Adverb -yavaneṣṭam -yavaneṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria