Declension table of yavanamuṇḍa

Deva

MasculineSingularDualPlural
Nominativeyavanamuṇḍaḥ yavanamuṇḍau yavanamuṇḍāḥ
Vocativeyavanamuṇḍa yavanamuṇḍau yavanamuṇḍāḥ
Accusativeyavanamuṇḍam yavanamuṇḍau yavanamuṇḍān
Instrumentalyavanamuṇḍena yavanamuṇḍābhyām yavanamuṇḍaiḥ yavanamuṇḍebhiḥ
Dativeyavanamuṇḍāya yavanamuṇḍābhyām yavanamuṇḍebhyaḥ
Ablativeyavanamuṇḍāt yavanamuṇḍābhyām yavanamuṇḍebhyaḥ
Genitiveyavanamuṇḍasya yavanamuṇḍayoḥ yavanamuṇḍānām
Locativeyavanamuṇḍe yavanamuṇḍayoḥ yavanamuṇḍeṣu

Compound yavanamuṇḍa -

Adverb -yavanamuṇḍam -yavanamuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria