Declension table of ?yavanadviṣṭa

Deva

NeuterSingularDualPlural
Nominativeyavanadviṣṭam yavanadviṣṭe yavanadviṣṭāni
Vocativeyavanadviṣṭa yavanadviṣṭe yavanadviṣṭāni
Accusativeyavanadviṣṭam yavanadviṣṭe yavanadviṣṭāni
Instrumentalyavanadviṣṭena yavanadviṣṭābhyām yavanadviṣṭaiḥ
Dativeyavanadviṣṭāya yavanadviṣṭābhyām yavanadviṣṭebhyaḥ
Ablativeyavanadviṣṭāt yavanadviṣṭābhyām yavanadviṣṭebhyaḥ
Genitiveyavanadviṣṭasya yavanadviṣṭayoḥ yavanadviṣṭānām
Locativeyavanadviṣṭe yavanadviṣṭayoḥ yavanadviṣṭeṣu

Compound yavanadviṣṭa -

Adverb -yavanadviṣṭam -yavanadviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria