Declension table of ?yavanadeśodbhava

Deva

MasculineSingularDualPlural
Nominativeyavanadeśodbhavaḥ yavanadeśodbhavau yavanadeśodbhavāḥ
Vocativeyavanadeśodbhava yavanadeśodbhavau yavanadeśodbhavāḥ
Accusativeyavanadeśodbhavam yavanadeśodbhavau yavanadeśodbhavān
Instrumentalyavanadeśodbhavena yavanadeśodbhavābhyām yavanadeśodbhavaiḥ yavanadeśodbhavebhiḥ
Dativeyavanadeśodbhavāya yavanadeśodbhavābhyām yavanadeśodbhavebhyaḥ
Ablativeyavanadeśodbhavāt yavanadeśodbhavābhyām yavanadeśodbhavebhyaḥ
Genitiveyavanadeśodbhavasya yavanadeśodbhavayoḥ yavanadeśodbhavānām
Locativeyavanadeśodbhave yavanadeśodbhavayoḥ yavanadeśodbhaveṣu

Compound yavanadeśodbhava -

Adverb -yavanadeśodbhavam -yavanadeśodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria