Declension table of ?yavanācārya

Deva

MasculineSingularDualPlural
Nominativeyavanācāryaḥ yavanācāryau yavanācāryāḥ
Vocativeyavanācārya yavanācāryau yavanācāryāḥ
Accusativeyavanācāryam yavanācāryau yavanācāryān
Instrumentalyavanācāryeṇa yavanācāryābhyām yavanācāryaiḥ yavanācāryebhiḥ
Dativeyavanācāryāya yavanācāryābhyām yavanācāryebhyaḥ
Ablativeyavanācāryāt yavanācāryābhyām yavanācāryebhyaḥ
Genitiveyavanācāryasya yavanācāryayoḥ yavanācāryāṇām
Locativeyavanācārye yavanācāryayoḥ yavanācāryeṣu

Compound yavanācārya -

Adverb -yavanācāryam -yavanācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria